near me pandit ji indor

रक्ताम्बरो रक्तवपु: किरीति, चतुर्मुखो मेघागदो गदाध्रक।
धरसुत: शक्तिधरश्च शुलि, सदा मम स्याद् वरद: प्रशांत:।।1।।

धरणीगर्भसंभूतं विद्युतेजसमप्रभम्।

कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्।।2।।

ऋणहत्रे नमस्तुभ्यं दुःखदारिद्रानाशिने।
नमामि द्योतम्नाय सर्व कल्याणकारिणे।।3।।

देवदानवगंधर्वयक्षराक्षसपन्नगा:।
सुखं यान्ति यतस्तस्मै नमो धरणि सुनवे।।4।।

यो वक्रगतिमापन्नो नृणां विघ्नं प्रयच्छति।
पूजितः सुखसौभाग्यं तस्मै क्षमासूनवे नमः।।5।।

प्रसादं कुरु मे नाथ मंगलप्रद मंगल।
मेषवाहन रुद्रात्मन पुत्रान देहि धनं यश:।।6।।

इति मन्त्रमहार्णवे मंगल स्तोत्रम्।।

मेरे पास पंडित जी इंदौर

राघवपूजा.कॉम http://Raghavpja.com

संपर्क सूत्र 8407078819

चंद्र स्तोत्र top pandit in patna

चंद्र स्तोत्र top pandit in patna

      श्वेताम्बर: श्वेतवपु: किरीति, श्वेतद्युतिरदण्डधरो द्विबाहु:।
चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रदातु देव:।।1।।

दधिशंखतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम्।।2।।

क्षीरसिंधुमुत्पन्नो रोहिणीसहित: प्रभु:।
हरस्य मुकुटवासः बालचन्द्र नमोस्तु ते।।3।।

सुधाशयया यत्किराना: पोषयन्त्योषधिवनम्।
सर्वान्नारशेतुं तं नमामि सिन्धुनन्दनम्।।4।।चंद्र स्तोत्र top pandit in patna

राकेशं तारकेशं च रोहिणीप्रियसुन्दरम।
ध्यायतां सर्वदोषघ्नं नमामिन्दुं मुहुर्मुहु:।।5।।

इति मन्त्रमहार्णवे चन्द्रमसः स्तोत्रम्।। Raghavpuja.com http://Raghavpuja.com

आदित्यहृदय स्तोत्र

आदित्यहृदय स्तोत्र ततो युद्धपरिश्रांतं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥दैवतैश्च समागम्य दृष्टुभ्यगतो रणम्।
उपगम्यब्रविद राममगरत्यो भगवानस्तदा ॥2॥राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वारिन वत्स स्मरे विजयिष्यसे
॥3॥आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयवाहं जपं नित्यमक्षयं परमं शिवम् ॥4॥सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।
चिंताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूज्यस्व विववंतं भास्करं भुवनम् ॥6॥सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणालोकान् पति गभस्तिभिः ॥7॥एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
मचो धनदाः कालो यमः सोमो ह्यापं पतिः ॥8॥पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाः प्राण ऋतुमक्तर मालाः ॥9॥आदित्यः सविताः सूर्यः खगः पूषा गर्भास्तिमान्।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥हरिदश्वः सहस्रारचिः सप्तसप्तिर्मरीचिमान्।
मिरोन्मथनाः शम्भूस्तष्टा मर्दण्डकोंऽशुमान् ॥11॥हिरण्यगर्भः शिशिरस्तपनोऽहरकरो ति रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥व्योमनाथस्तमोभेदी रम्यजुःसाम्परागः।
घनवृष्टिरपं मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥आत्पि मंडली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभावोद्भवः ॥14॥नक्षत्रगृहतारणमधिपो विश्वभावनः।
तेजसामपि उगे द्वादशात्मन नमोऽस्तु ते ॥15॥नमः पूर्वाय गिर्ये पश्चिमयाद्रये नमः।
ज्योतिर्गणानां पतये दीनाधिपतये नमः ॥16॥जयाय जयभद्राय ह्र्यश्वाय नमो नमः।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥17॥नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥ब्रह्मेषाणाच्युतेषाय सुर यिदत्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥तमोघनाय हिमघनाय शत्रुघ्नयामितात्मने।
कृतघ्नघनाय देवाय ज्योतिषां पतये नमः ॥20॥तप्तचामिकराभय हस्ये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तप्येष वर्षत्येष गभस्तिभिः ॥22॥एष सुप्तेषु जागर्ति भूतेषु परिणितैः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥देवाश्च कृतवश्चैव कृतौनां फलमेव च।
अर्थात कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥न्मापत्सु कृच्छ्रेषु कान्तरेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नवसीदति राघव ॥25॥पूज्यस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवेषु विजयष्टि ॥26॥अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यि युद्धसि।
एवमुक्त्वा ततोऽगस्त्यो जगम स यथागतम् ॥27॥एतच्छृत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघः प्रयतात्मवान् ॥28॥आदित्यं प्रेक्षय जप्तवेदं परं हर्षमवाप्त्वान्।
त्रिराचाम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥रावणं प्रेक्षय हृष्टात्मा जायर्थे समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥अथ रविरावदन्निरक्ष्य रामं मुदितनाः परमं प्रहृष्यमानः।
निशिचरपतिसंक्षायं विदित्वा सुरगणमध्यगतो वाचस्त्वरेति ॥31॥

Raghavpuja.comhttp://Raghavpuja.com

8407078819vadik puja best pandit for puja near me pandit in patna

गजेंद्र मोक्ष स्तोत्र


  • गजेन्द्र मोक्ष स्तोत्र –
    श्री शुक उवाच –
    एवं विसितो बुद्धया समाधाय मनो हृदि।
    जजप परमं जप्यं प्राग्जन्मन्यानुशिक्षितम् ॥1॥
    गजेन्द्र उवाच –
    ऊँ नमो भगवते तस्मै यत एतच्चिदात्मिकम्।
    पुरुषयादिबीजाय परेशयाभिधिमहि ॥2॥

    यस्मिन्निदं यत्श्चेदं येनेदं य इदं स्वयं।
    योस्मात्परसमाच्च प्रस्तं प्रपद्ये स्वयम्भुवम् ॥3॥

    यः स्वात्मनीदं निजमायार्पितं
    क्वचिद्विभातं क्व च तत्तिरोहितम्।
    अविद्यादृक लक्षणुभयं तदीक्षते
    स आत्मा मूलोस्वत् मां प्राप्तपरः ॥4॥

    कालेन पंचत्वमितेषु कृत्स्नशो
    लोकेषु पलेषु च सर्व कायषु।
    तमस्तदाऽऽसीद सघनं गभीरं
    यस्तस्य पारेसभिविराजते विभुः ॥5॥

    न यस्य देवा ऋषयः पदं विदु-
    रजन्तुः पुनःप्राप्ति कोषेरहति गन्तुमिरितुम।
    यथा नटस्याकृतिभिर्विचेष्टतो
    दूरत्यानुक्रमणः स मावतु ॥6॥

    दिदृक्षवो यस्य पदं समुंगलम
    विमुक्त संग मनुष्यः सुसाधवः।
    चरन्त्यलोकव्रतमवरणं वने
    भूतात्मभूता सुहृदः स मे गतिः ॥7॥

    न विद्यते यस्य न जन्म कर्म वा
    न नाम रूपे गुणदोष एव वा।
    तथापि लोकाप्यस्माभवाय यः
    स्वमाया तान्यनुकालमृच्छति ॥8॥

    तस्मै नमः परेषाय ब्रह्मणेसन्तशक्तये।
    अरूपयोरुरूपाय नम चमत्कार कर्मणे ॥जय॥

    नम आत्म प्रदीपाय साक्षिने परमात्मने।
    नमो गिरं विदुराय मनश्चेतसामपि ॥10॥

    सत्त्वेन प्रतिलाभ्याय नैष्कर्मयेन विपश्चिता।
    नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥॥

    नमः शांताय घोराय मूढ़ाय गुण धर्मिने।
    निर्विशेषाय साम्यै नमो ज्ञानघ्नाय च ॥12॥

    ज्ञानाय नमस्तुभ्यं सर्वाध्यक्षाय क्षेत्रे।
    पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥5॥

    सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे।
    असतच्चययोक्ताय सदाभासय ते नमः 14॥

    नमोस्खिल कारणाय
    निष्कारणायाद्भुत कारणाय।
    सर्वागमनमयमहार्णाय
    नामोपवर्गाय परायणाय ॥15॥

    गुणारिच्छन्न चिदुश्मपाय
    तत्क्षोभविस्फूर्जित मनसाय।
    नैष्कर्मभावेन विवर्जितागम-
    स्वयंप्रकाशाय नमस्कारोमि ॥16॥

    मादृकप्रपन्नपशुपाशविमोक्षणाय
    मुक्ताय भूरिकुर्णाय नमोशलाय।
    स्वांशेन सर्वतनुभृण्मंसि स्पष्ट-
    प्रत्यगदृशे भगवते बृहते नमस्ते ॥17॥

    आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
    रुदुष्प्रापणाय गुणसंगविवर्जिताय।
    मुक्तात्मभिः स्वहृदये परिभाविताय
    ज्ञानात्मने भगवते नाम ईश्वराय ॥18॥

    यं धर्मकामार्थविमुक्तिकामा
    भजन्त इष्टां गतिमाप्नुवन्ति।
    किं त्वशिषो रात्यपि देहमव्यं
    करोतु मेसद्भ्रदयो विमोक्षणम् ॥19॥

    एकान्तिनो यस्य न कंचनार्थ
    वञ्चन्ति ये वै भगवत्प्रपन्नाः।
    अत्यद्भुतं तच्चरीतं समुंगलं
    गयन्त आनंद समुद्रमग्नाः ॥20॥

    तमाक्षरं ब्रह्म परं परेश
    -मव्यक्तमाध्यात्मिकयोगगम्यम्।
    अतिइन्द्रियं सूक्ष्ममिवातिदूर-
    मनन्तमाद्यं उत्तममीडे ॥21॥

    यस्य ब्रह्मादयो देवा वेदा लोकश्चराचारः।
    नामरूपविभेदेन फल्ग्व्या च कल्याण कृतः ॥22॥

    यथार्चिशोसग्नेः सवितुर्ग्भस्तयो
    निर्यान्ति संयन्त्यसकृत स्वरोचिषः।
    तथा यतोस्यं गुणसंप्रवाहो
    बुद्धिर्मनः खानि शरीरसर्गः ॥3॥

    स वै न देवासुरमृत्युतिर्यंग
    न स्त्री न शन्दो न पुमान न जन्तुः।
    नयं गुणः कर्म न सन्न चासन
    निषेधेषो जयतादशेषः ॥मोटो॥

    जिजीविषे नाहमिहामुया कि-
    मन्तर्बहिश्चावृतयेभ्योन्या।
    इच्छामि कालेन न यस्य विप्लव-
    स्तस्यात्मलोकावरणस्य मोक्षम् ॥25॥

    सोषं विश्वसृजं विश्वमविश्वं विश्ववेदसम्।
    विश्वात्मानमजं ब्रह्म प्राणतोस्मि परं पदम् ॥26॥

    योगरान्धित कर्मणो हृदि योगविभाविते।
    योगिनो यं प्रपश्यन्ति योगं तं नतोस्स्म्यहम् ॥27॥

    नमो नमस्तुभ्यमसहायवेग
    -शक्तित्रयाखिलधिगुणाय।
    प्रपन्नपालाय दुरन्तशक्तये
    कादिन्द्रियाणामनवाप्यवर्त्मने ॥28॥

    नयं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम्।
    तं दूरत्यमाहात्म्यं भगवन्तमितोस्म्यहम् ॥29॥

    श्री शुकदेव उवाच –
    एवं गजेन्द्रमुपवर्णितनिर्विशेषं
    ब्रह्माद्यो विविधलिंगभिदाभिमानः।
    नैते यदोपसृपूर्णखिलात्मकत्वात्
    तत्राखिलारामयो हरिराविरसीत् ॥30॥

    तं तद्वदर्त्तमुपलाभ्य जगन्निवासः
    स्तोत्रं निशम्य दिव्यः सह संस्तुवद्भिः।
    छन्दोमयेन गरुडेन समुह्यमान् –
    चक्रयुधोसभ्यगमदाशु यतो गजेन्द्रः ॥3॥

    सोसंतस्सरस्युरुबलेन गृहीत आर्ततो
    दृष्ट्वा गरुत्मति हरिं ख उपत्तचक्रम।
    उत्क्षेप्य साम्बुजकरं गिरमह कृच्छ –
    नारायणखिलगुरो भगवान्मस्ते ॥32॥

    तं वीक्ष्य पीडितमजः सहसावैतिर्य
    सग्रहमाशु सरसः कृपायोज्जहार।
    ग्रहाद विपतिमुखाद्रिणा गजेन्द्रं
    संपश्यतां हरिर्मुमुच दुस्त्रियानाम् ॥33॥
    – श्री गजेन्द्र कृत भगवान का स्तवन

श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥शुम्भ-वध

श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥
शुम्भ-वध
॥ ध्यानम् ॥
ॐ उत्तप्तहेमरुचिरां रविचंद्रवह्नि-
उत्सवं धनुश्शारुताङकुशपाशशूलम्।
राम्यैर्भुजैश्च दधातिं शिवशक्तिरूपां
कामेश्वरीं हृदि भजामि धृतेंदुलेखाम्॥
“ॐ” ऋषिरुवाच॥1॥
निशुम्भं निहतं दृष्ट्वा भारतं प्राणसमितम्।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥
बलावलेपाददुष्टे* त्वं मा दुर्गे गौरवमाः।
अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥
देवयुवाच॥4॥
एकैवाहं जगत्त्र द्वितीय का ममापरा।
पश्यैता दुष्ट मय्येव विशांत्यो मद्विभूतयः*॥5॥
ततः सर्वलास्ता देव्यो ब्रह्मानिप्रमुखा लयम्।
तस्या देव्यस्तनौ जगमुरेकैवासीत्तदाम्बिका॥6॥
देवयुवाच॥7॥
अहं विभूत्या बहुभिरिह रूपैर्यदस्थिता।
तत्संहृतं मयकैव तिष्ठम्यौ स्थिरो भव॥8॥
ऋषिरुवाच॥9॥
ततः प्रवृते युद्धं देव्यः शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानामसूराणां च दारुणम्॥10॥
शर्वार्षैः शीतैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः।
यान्यथाम्बिक
तयोर्युद्धमबुद्भुयः सर्वलोकभायङ्कर्मम्॥11॥
दिव्यन्यास्त्राणि शतशो मुमुचे यान्यथाम्बिका।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः॥12॥
मुक्ताणि तेन चास्त्राणि दिव्यनि भगवानि।
बभञ्ज लीलयैवोग्रहु*ङकारोच्चारणादिभिः॥13॥
ततः शरशतैर्देवीमाच्छदयत् सोऽसुरः।
सापि* तत्कु पिता देवी धनुश्चेच्छेद् चेशुभिः॥14॥
छिन्ने धनुरि दैत्येन्द्रस्तथा शक्तिमथादे।
चिच्छेद् देवी चक्रेण तामप्यस्य करे स्थितम्॥15॥
ततः खड्गमुपादाय शतचन्द्रं च भानुमत्।
अभयधावत्तदा* देवीं दैत्यनामधिपेश्वरः॥16॥
तस्यापतत् एवसु खड्गं चिच्छेद् चंडिका।
धनुर्मुक्तैः शितार्बणैश्चर्म चर्ककरमलम्*॥17॥
सत्वः स तदा दैत्यश्चिन्नधन्वा विसारथिः।
जगराः मुद्गरं घोरम्बिकानिधनोदयः॥18॥
चिच्छेदापततस्तस्य मुद्गरं निश्चितैः शरः।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेग्वान्॥19॥
स मुष्टिं पतयामास हृदये दैत्यपुङ्गवः।
देव्यस्तं चापि सा देवी मानकोरस्यतादयत्॥20॥
तलप्रहराभिहतो निपापात महितले।
स दैत्यराजः सहसा पुनरेव तथोत्थितः॥21॥
उत्पत्य च प्रागृह्योच्चैरदेवेन् गगनमास्थितः।
तत्रापि सा निराधारा युयुद्धे तेन चण्डिका॥22॥
नियुद्धं खे तदा दैत्यश्चन्दिका च एकताम्।
चक्रतुः प्रथमं सिद्धमुनिविस्मायकारकम्॥23॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पति ब्रह्मामास चिक्राप धरणितले॥24॥
स क्षिप्तो धरणिं प्राप्य मुष्टिमुद्यम वेगीतः*।
अभ्यधावत् दुष्टात्मा चण्डिकानिधनेच्चया॥25॥
तमयन्तं ततो देवी सर्वदैत्यजनेश्वरम्।
जगत्यां पतयामास हित्वा शुलेन वक्षसि॥26॥
स गतासुः पनापातोर्व्यं देवीशूलाग्रविक्षतः।
चलयन सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम्॥27॥
ततः आकर्षकमखिलं हते तस्मिन् दूरात्मनि।
जगत् स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः॥28॥
उत्पातमेघः सोल्का ये प्रागासंस्ते शमं ययुः।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पतिते॥29॥
ततो देवगणाः सर्वे हर्षनिर्भरणसाः।
बभुवुर्निहते तस्मिन् गंधर्व ललितं जगुः॥30॥
अवादयंस्तथैवण्ये नानृतुश्चपसरोगणाः।
ववुः पुण्यस्तथा वातः सुप्रभोऽभूद्दिवाकरः॥31॥
जाज्वलुश्चाग्न्यः शांताः शांता दिग्जनितस्वनाः॥ॐ॥32॥
॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये
शुम्भवधो नाम दशमोऽध्यायः॥10॥श्री स्तोत्र
उवाच 4, अर्धश्लोकः 1, श्लोकः 27,
एवम् 32, एवमादितः॥575 ॥ Raghavpuja.comhttp://Raghavpuja.com

8407078819 नागशान्तिस्तोत्रम् near me pandit patna

शिव स्तोत्र

पटना में मेरे नजदीक पंडितभवाय चन्द्रचूडय निर्गुणाय गुणात्मने।
कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ ॥
वृषारूढ़ाय भीमाय व्याघ्रचरमाम्बराय च।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ 2॥ Continue reading “शिव स्तोत्र”

काल भैरव अष्टक

देवराजसेव्यमानपावनांगृपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम्।
नारदादियोगिवृन्दवन्दितं दिगम्बरं काशीपुराधिनाथकालभैरवं भजे ॥ ॥
भानुकोटिभास्वरं भवब्धितारं परं नीलकंठमीप्सितार्थदयकंलोचन त्रिम्।
कालकालमबुजक्षमक्षूलमक्षरं काशीपुराधिनाथकालभैरवं भजे ॥ 2॥
शूलटंकपाषदण्डपाणिमादिकरणं श्यामकायमादिदेवमक्षरं निरामयम्।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशीपुराधिनाथकालभैरवं भजे ॥ 3॥
भुक्तिमुक्तिदायकं पूर्णचारुविग्रहं भक्तवत्सलं स्थितं सर्वलोकविग्रहम्।
विनिक्वन्नमनोज्ञहेमकिङकिनिलसत्कटीं काशीपुराधिनाथकालभैरवं भजे॥ 4॥
धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम्।
स्वर्णवर्णशेषपाशशोभितांगमंडलं काशीपुराधिनाथकालभैरवं भजे ॥ 5॥
रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम्।
मृत्युदर्पणं करालदंस्त्रमोक्षणं काशीपुराधिनाथकालभैरवं भजे ॥ 6॥
अट्टहासविभिन्नपद्मजण्डकोषसन्ततिं दृष्टिपातत्तनष्टपापजालमुग्रघ्निम्।
अष्टसिद्धिदायकं कपालमालिकाधरं काशीपुराधिनाथकालभैरवं भजे ॥ 7॥
भूतसंघनायकं विशालकीर्तिदायकं काशीवासलोकपुण्यपापशोधकं विभुम्।
नीतिमार्गकोविदं पुरातनं जगत्पतिं काशीपुराधिनाथकालभैरवं भजे ॥ 8॥
॥ फलश्रुति॥
कालभैर्वाष्टकं पाठन्ति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम्।
शोकमोहादन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवन्घृसन्ननोधिं नरा ध्रुवम् ॥
॥इति कालभैरवाष्टकम् सम्पूर्णम्

http://@raghavpuja54556

https://youtube.com/@Raghavpja.com-nd5nh?si=eqdXrL_DQdQCc79G

https://youtube.com/@Raghavpja.com-nd5nh?si=eqdXrL_DQdQCc79G

Book Now

Skip to content