श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

श्रीदुर्गासप्तशती - प्रथमोऽध्यायः
श्रीदुर्गासप्तशती - प्रथमोऽध्यायः
श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

॥ श्रीदुर्गासप्तशती – प्रथमोऽध्यायः ॥

मेधा ऋषि के राजा सुरथ और समाधि पर भगवती की महिमा मधु-कैटभ-वध का प्रसंग सुनाना

॥ विनियोगः ॥

ॐ प्रथमचरित्रस्य ब्रह्मा ऋषिः,

महाकाली देवता,गायत्री छंदः,

नंदा शक्तिः, रक्तदन्तिका बीजम्, अग्निस्तत्त्वम्,

ऋग्वेदः स्वरूपम्, श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः।

॥ध्यानम् ॥

ॐ खड्गं चक्रागदेशुचापपरिघ्नचूलं भूषणं शिरः

शङ्खं संधातें करैस्त्रिन्यानां सर्वङ्गभूषावृताम्।

नीलासमाद्युतिमास्यपाददशकं सेवे महाकालिकां

यमस्तुत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम्॥

ॐ नमश्चण्डिकायै *

“ॐ ऐं” मार्कण्डेय उवाच॥1॥

सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः।

निशामय तदुत्पत्तिं विस्तारद् गदतो मम॥2॥

महामायानुभावेन यथा मन्वंतराधिपः।

स बभुव महाभागः सावर्निस्तनयो रवेः॥3॥

स्वरोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः।

सुरतो नाम राजाभूतमस्ते क्षितिमण्डले॥4॥

तस्य पालयतः सम्यक प्रजाः पुत्रानिवर्सन।

बभुवुः शत्रुवो भूपाः कोलाविध्वंसिनस्तदा॥5॥

तस्य तैर्भवद् युद्धमतिप्रबलदण्डिनः।

न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः॥6॥

ततः स्वपुरमयतो निजदेशधिपोऽभवत्।

आक्रान्तः स महाभागस्तैस्तादा प्रबलारिभिः॥7॥

अमात्यैर्बलिभिर्दुष्टैरदुर्बलस्य दूरात्मभिः।

कोशो बलं चापहृतं तत्रापि स्वपुरे ततः॥8॥

ततो मृगयाव्याजेन् हृतस्वामीः स भूपतिः।

एकाकी ह्यमारुह्य जगत् गहनं वनम्॥9॥

स तत्राश्रममद्राक्षादि द्विज्वर्यस्य मेधसः।

प्रशांतश्वापदकिरणं मुनिशिष्योपशोहितम्॥10॥

तस्थौ कंचित्स कालं च मुनिना तेन सत्कृतः।

इतश्चेत्श्च विचारंस्तस्मिन्मुनिवरश्रमे॥11॥

सोऽचिन्तयत्तदा तत्र ममत्वकृष्टचेतनः *

मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत्॥12॥

मद्भृत्यैस्तैर्सद्योक्तैर्धर्मतः पल्यते न वा।

न जाने स प्रधानो मे सुरहस्ति सदामदः॥13॥

मम वैरिवशं यतः कण् भोगानुपलप्स्यते।

ये ममनुगता नित्यं प्रसादधनभोजनैः॥14॥

अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्तन्यमहिभृतम्।

असम्यग्व्यशीलैस्तैः कुर्वद्भिः सततं व्ययम्॥15॥

संचितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति।

एतच्चन्याच्च सततं चिन्तयामास पितृः॥16॥

तत्र विप्राश्रमभ्याशे वैश्यमेकं ददर्श सः।

स पृष्टस्तेन कस्त्वं भो खैश्चागमनेऽत्र कः॥17॥

सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे।

इत्याकर्ण्य वाचस्तस्य भूपतेः प्रणयोदितम्॥18॥

प्रत्युवाच स तं वैश्यः प्रश्रयवंतो नृपम्॥19॥

वैश्य उवाच॥20॥

समाधिमर्नम वैश्योऽहमुत्पन्नो धनिनां कुले॥21॥

पुत्रदारैर्निरस्तश्च धनलोभादसादुभिः।

विकसनश्च धनैरदारैः पुत्ररायोदय मे धनम्॥22॥

वनमभ्यगतो दुःखी पितृश्चाप्तबन्धुभिः।

सोऽहं न वेदमि पुत्राणां कुशलकुशलतामिकम्॥23॥

प्रवृत्तिं स्वजनानां च दारानां चात्र संस्थितः।

किं नु तेषां गृहे क्षेमक्षेमं किं नु संप्रतम्॥24॥

कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः॥25॥

राजोवाच॥२६॥

यैर्निरस्तो भवनल्लुब्धैः पुत्रदारादिभिरधनैः॥27॥

तेषु किं भवतः स्नेहमनुबधनाति मानसं॥28॥

वैश्य उवाच॥29॥

एवमेतद्यथा प्राह भवनस्मद्गतं वाचः॥30॥

किं करोमि न बधनाति मम नितुरतां मनः।

यैः संत्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः॥31॥

पतिस्वजनहर्दं च हरदि तेश्वेव मे मनः।

किमेतन्नभिजानामि जन्नपि महामते॥32॥

यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बंधुषु।

तेषां कृते मे निश्वासो दुर्मनस्यं च जायते॥33॥

करोमि किं यन्न मनस्तेष्वप्रीतिषु नितुरम्॥34॥

मार्कण्डेय उवाच॥35॥श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

तत्सौ सहितौ विप्र तं मुनिं समुपस्थितौ॥36॥

समाधिमर्नम वैश्योऽसौ स च पार्टिसत्तमः।

कृत्वा तु तो यथान्याय यथार्हं तेन संविदम्॥37॥

उपविष्टौ कथाः कश्चिच्चक्रतुर्वैश्यपार्थिवौ॥38॥

राजोवाच॥३९॥श्रीदुर्गासप्तशती – प्रथमोऽध्यायः

भगवानस्त्वमहं प्रष्टुमिच्छम्येकं वदस्व तत्॥40॥

दुःखाय यन्मे मनसः स्वचित्तयत्तं विना।

ममत्वं गतराज्यस्य राज्याङ्गेश्वखिलेश्वपि॥41॥

जानतोऽपि यथाज्ञस्य किमेतनमुनिसत्तम।

अयं च निकृतः *  पुत्रैर्दार्भृत्यैस्तोऽज्झितः॥42॥

स्वजनेन च संत्यक्तस्तेषु हार्डि तथाप्यति।

एवमेष तथाहं च द्वावप्यन्तदुःखितौ॥43॥

दृष्टदोषेऽपि विषये ममत्वकृष्टमानौ।

तत्किमेतनमहाभाग *  यनमोहो ज्ञानिनोरपि॥44॥

ममास्य च भवत्येषा विवेकानन्दस्य मूढ़ता॥45॥

ऋषिरुवाच॥46॥

ज्ञानमस्ति सर्वस्य जन्तोरविषयगोचरे॥47॥

विषयश्च *  महाभागयति *  चैवं पृथक् पृथक्।

दिवान्धाः प्राणिनः केचिद्रात्रावन्धस्तथापरे॥48॥

केचिद्दिवा तथा रात्रिरौ प्राणिन्स्तुल्यदृष्टयः।

ज्ञानिनो मनुजाः सत्यं किं *  तु ते न हि केवलम्॥49॥

यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगदयः।

ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिनाम्॥50॥

मनुष्याणां च यत्तेषां तुल्यमान्यत्तोभ्योः।

ज्ञानेऽपि सति पश्येतान् पत्ङ्गाञ्चवचञ्छुषु॥51॥

कण्मोक्षादृतान्मोहात्पीद्यमानपि क्षुधा।

मानुषा मनुजव्याघ्र सबिलाषाः सुतान् प्रति॥52॥

लोभात्प्रत्युपकाराय नन्वेता * न किं न पश्यसि।

तथापि ममतावरत्ते मोहगर्ते निपातिताः॥53॥

महामायाप्रभावेण विश्वस्थितिकारिता *

तन्नात्र विस्मयः कैरो योगनिद्रा जगत्पतेः॥54॥

महामाया हरेश्चैषा *  तया सम्मोह्यते जगत्।

ज्ञानिनामपि चेतनसि देवी भगवती हि सा॥55॥

बलादकृष्य मोहाय महामाया प्रयच्छति।

तया विशृज्यते विश्वं जगेतच्चराचरम्॥56॥

सैशा प्रसन्ना वरदा नृणां भवति मुक्तये।

सा विद्या परमा मुक्तेर्हेतुभूता सनातनी॥57॥

संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी॥58॥

राजोवाच॥५९॥

भगवान का हि सा देवी महामायेति यं भवन्॥60॥

ब्रवीति कथमुत्पन्ना सा कर्मस्याश्च *  किं द्विज।

यत्प्रभावा *  च सा देवी यत्स्वरूपा यदुद्भवा॥61॥

तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविद्यां वर॥62॥

ऋषिरुवाच॥63॥

नित्यैव स जगन्मूर्तिस्तया सर्वमिदं ततम्॥64॥

तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम।

देवानां कार्यसिद्ध्यर्थमाविर्भवति स यदा॥65॥

उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते।

योगनिद्रां यदा विष्णुर्जगतयेकर्णविकृते॥66॥

अस्तिर्य शेमभजत्कल्पन्ते भगवान प्रभु:।

तदा दवावसुरौ घोरौ मधुकैटभौ॥67॥

विष्णुकर्णमलोद्भूतो हन्तुं ब्राह्मणमुद्यतौ।

स नाइकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः॥68॥

दृष्ट्वा तवसुरौ चोग्रौ प्रसुप्तं च जनार्दनम्।

तुष्टाव योगनिद्रां तामेकाग्रहहृदयस्थितः॥69॥

विबोधनार्थाय हरेर्हरिनेत्रकृतालयम् *

विश्वेश्वरीं जगधात्रिं स्थितिसंहारकारिणीम्॥70॥

निद्रां भगवतीं विष्णोर्तुलां तेजसः प्रभुः॥71॥

ब्रह्ममोवाच॥72॥

त्वं स्वाहा त्वं स्वधां त्वं हि षट्कारःस्वरात्मिका॥73॥

सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता।

अर्धमात्रास्थिता नित्या यानुच्चराय विशेषतः॥74॥

त्वमेव सामी *  सरिया त्वं देवी जननी परा।

त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्॥75॥

त्वयैत्पल्यते देवी त्वमत्स्यन्ते च सर्वदा।

विश्रष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने॥76॥

तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये।

महाविद्या महामाया महामेधा महास्मृतिः॥77॥

महामोहा च भवति महादेवी महासूरि *

प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी॥78॥

कालरात्रिरामहरिरात्रिर्मोहरात्रिश्च दारुणा।

त्वं श्रीस्त्वमीश्वरी त्वं हृस्त्वं बुद्धिर्बोधलक्षणा॥79॥

लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षण्तिरेव च।

खड्गिनी शूलिनी घोरा गादिनी चक्रिणी तथा॥80॥

शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा।

सौम्या सौम्यतरशेषसौमयेभ्यस्त्वतिसुन्दरी॥81॥

परापराणां परमा त्वमेव भगवानि।

यच्च किंचित्क्वचिदवस्तु सदसद्वखिलात्मिके॥82॥

तस्य सर्वस्य या शक्तिः सा त्वं किं स्तुयसे तदा *

यया त्वया जगत्श्रष्टा जगत्पत्यति *  यो जगत्॥83॥

सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः।

विष्णुः शरीरगृहमहमीशान एव च॥84॥

कारितास्ते यतोऽतस्त्वं कः स्तोतुं शक्तिमन् भवेत्।

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवी संस्तुता॥85॥

मोहयैतौ दुरादर्शवसुरौ मधुकैटभौ।

प्रबोधं च जगत्स्वामी नियतामच्युतो लघु॥86॥

बोधश्च क्रियतमस्य हन्तुमेतौ महासुरौ॥87॥

ऋषिरुवाच॥88॥

एवं स्तुता तदा देवी तामसी तत्र वेधसा॥89॥

विष्णोः प्रबोधनार्थाय निहंतुं मधुकैटभौ।

नेत्रास्यानसिकाबाहुहृदयेभ्यस्तथोरसः॥90॥

निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः।

उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः॥91॥

एकार्णवेऽहिशयनात्ततः स ददृशे च तो।

मधुकैटभो दूरात्मानावतिवीर्यपराक्रमौ॥92॥

क्रोधक्तेक्षणावत्तुं *  ब्राह्मणं जनितोद्यमौ।

समुत्थाय तस्ताभ्यां युयुद्धे भगवान हरिः॥93॥

पञ्चवर्षसहस्राणी बहुप्रहरणो विभुः।

तावप्यतिबलोन्मत्तौ महामायाविमोहितौ॥94॥

उक्तवन्तौ वरोऽस्मत्तो व्रियतमिति केशवम्॥95॥

भगवान श्रीउवाच॥96॥

भवेतामाद्य मे तुष्टौ मम वध्यावुभावपि॥97॥

किमन्येन वरेणात्र एतवधि वृतं मम * ॥98॥

ऋषिरुवाच॥99॥

वाञ्चिताभ्यमिति तदा सर्वमापोमयं जगत्॥100॥

विलोक्य ताभ्यां गदितो भगवान कमलेक्षणः *

अवं जहि न यत्रोर्वी सलिलेन परिप्लुता॥101॥

ऋषिरुवाच॥102॥

तत्थेत्युक्त्वा भगवता शङ्खचक्रगदाभृता।

कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः॥103॥

एवमेषा समुत्पन्न ब्राह्मण संस्तुता स्वयंम्।

प्रभावस्य देव्यस्तु भूयः शृणु वदामि ते॥ ऐं ॐ॥104॥

॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमहात्म्ये
मधुकैटभवधो नाम प्रथमोऽध्यायः॥1॥
उवाच 14, अर्धश्लोकः 24, श्लोकः 66,
एवमादितः॥104॥
84070 78819  http://Raghavpja.com
राघवपूजा.कॉम

Leave a Reply

Your email address will not be published. Required fields are marked *

Book Now

Skip to content