श्री स्तोत्र

पुरुवाच
राज्य लक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः।

स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥1॥

इन्द्र उवाच
नमस्ये सर्वलोकानां जननीम्बधिसमभवां।

श्रियमुन्निन्द्रपद्माक्षिं विष्णुवक्षःस्थलस्थितं ॥2॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा सुधा त्वं लोकपावनि।

सन्ध्या रात्रिः प्रभुभौतिर्मेधा श्रद्धा सरस्वती ॥3॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने।

आत्मविद्या च देवी त्वं विमुक्तिफलदायिनी ॥4॥

आन्वीक्षिकी त्रयि वार्ता दण्डनीतिस्त्वमेव च।

सौम्या सौम्यार्जग्द्रुपैस्त्वयैतदादेवी पूरितं ॥5॥

का त्वन्या त्वामृते देवी सर्वयज्ञमयं वपुः।

अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥6॥

त्वया देवी परित्यक्तं सकलं भुवनत्रयं।

विनष्टप्रयम्भवत् त्वयेदानीं समेधितं ॥7॥

दाराः पुत्रस्तथागारं सुहृद्धन्याधनादिकं।

भवत्येतनमहाभागे नित्यं त्वद्विक्षणान् नृणां ॥8॥

शरीररोग्यमैश्वर्यमरिपक्षक्षायः सुखं।

देवी त्वद्दृष्टिदृष्टानां पुरुषानां न दुर्ल्लभं ॥य॥

त्वम्बा सर्वभूतानां देवदेवो हरिः पिता।

त्वयैत्द्विश्नुना चम्ब जगद्व्याप्तं चराचरं ॥10॥

मानं कोशं तथा कोष्ठं मा गृहं मा परिच्छदं।

मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनि ॥शी॥

मा पुत्रान्मासुहृद्वर्गन्मा पशून्मा विभूषणं।

त्यजेथा मम देवस्य विष्णोर्वक्षस्थलालये ॥12॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः।

त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥3॥

त्वयावलोकिताः सद्यः शीलाद्यैर्खिलैर्गुणैः।

कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुण अपि ॥14॥

स शलाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिः स सु

रः स च विक्रान्तो यस्त्वया देवी विक्षितः ॥15॥सद्यो वै

गुण्यमायन्ति शीलादयाः सकला गुणाः।

पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥16॥

न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः।

प्रसीद देवी पद्माक्षी नास्मानस्त्यक्षिः कदाचन ॥17॥

॥ इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षटत्रिंशदधिकद्विशतमो ऽध्यायः॥

पुष्कर उवाच
राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।

स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥१॥

इन्द्र उवाच
नमस्ये सर्वलोकानां जननीमब्धिसम्भवां ।

श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥२॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।

सन्धया रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ॥३॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।

आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥४॥

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च ।

सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ॥५॥

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।

अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥६॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।

विनष्टप्रायमभवत् त्वयेदानीं समेधितं ॥७॥

दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं ।

भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां ॥८॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं ।

देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ॥९॥

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।

त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥१०॥

मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।

मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥११॥

मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।

त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये ॥१२॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।

त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥१३॥

त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।

कुलैश्वर्य्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥१४॥

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।स

near me pandit ji indor

रक्ताम्बरो रक्तवपु: किरीति, चतुर्मुखो मेघागदो गदाध्रक।
धरसुत: शक्तिधरश्च शुलि, सदा मम स्याद् वरद: प्रशांत:।।1।।

धरणीगर्भसंभूतं विद्युतेजसमप्रभम्।

कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम्।।2।।

ऋणहत्रे नमस्तुभ्यं दुःखदारिद्रानाशिने।
नमामि द्योतम्नाय सर्व कल्याणकारिणे।।3।।

देवदानवगंधर्वयक्षराक्षसपन्नगा:।
सुखं यान्ति यतस्तस्मै नमो धरणि सुनवे।।4।।

यो वक्रगतिमापन्नो नृणां विघ्नं प्रयच्छति।
पूजितः सुखसौभाग्यं तस्मै क्षमासूनवे नमः।।5।।

प्रसादं कुरु मे नाथ मंगलप्रद मंगल।
मेषवाहन रुद्रात्मन पुत्रान देहि धनं यश:।।6।।

इति मन्त्रमहार्णवे मंगल स्तोत्रम्।।

मेरे पास पंडित जी इंदौर

राघवपूजा.कॉम http://Raghavpja.com

संपर्क सूत्र 8407078819

गणपति स्तोत्र


मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

गणपति स्तोत्र

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम् कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

चंद्र स्तोत्र top pandit in patna

चंद्र स्तोत्र top pandit in patna

      श्वेताम्बर: श्वेतवपु: किरीति, श्वेतद्युतिरदण्डधरो द्विबाहु:।
चन्द्रो मृतात्मा वरद: शशांक:, श्रेयांसि मह्यं प्रदातु देव:।।1।।

दधिशंखतुषाराभं क्षीरोदार्णवसंभवम्।
नमामि शशिनं सोमं शंभोर्मुकुटभूषणम्।।2।।

क्षीरसिंधुमुत्पन्नो रोहिणीसहित: प्रभु:।
हरस्य मुकुटवासः बालचन्द्र नमोस्तु ते।।3।।

सुधाशयया यत्किराना: पोषयन्त्योषधिवनम्।
सर्वान्नारशेतुं तं नमामि सिन्धुनन्दनम्।।4।।चंद्र स्तोत्र top pandit in patna

राकेशं तारकेशं च रोहिणीप्रियसुन्दरम।
ध्यायतां सर्वदोषघ्नं नमामिन्दुं मुहुर्मुहु:।।5।।

इति मन्त्रमहार्णवे चन्द्रमसः स्तोत्रम्।। Raghavpuja.com http://Raghavpuja.com

श्री बटुक-भैरव-अष्टोत्तर-शत-नाम-स्तोत्र

श्री बटुक-भैरव-अष्टोत्तर-शत-नाम-स्तोत्र
(क) ध्यान
वन्दे बालं स्फटिक-सदृशम्, कुन्तलोल्लासि-वक्त्रम्।
दिव्याकल्पैर्नव-मणि-मयैः, किंकिणी-नूपुराढ्यैः।।

दीप्ताकारं विशद-वदनं, सुप्रसन्नं त्रि-नेत्रम्।
हस्ताब्जाभ्यां बटुकमनिशं, शूल-दण्डौ दधानम्।।
(ख) मानस-पूजन
उक्त प्रकार ‘ध्यान’ करने के बाद श्रीबटुक-भैरव का मानसिक पूजन करे-
ॐ लं पृथ्वी-तत्त्वात्मकं गन्धं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।

ॐ यं वायु-तत्त्वात्मकं धूपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये घ्रापयामि नमः।

ॐ रं अग्नि-तत्त्वात्मकं दीपं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये निवेदयामि नमः।

ॐ सं सर्व-तत्त्वात्मकं ताम्बूलं श्रीमद् आपदुद्धारण-बटुक-भेरव-प्रीतये समर्पयामि नमः।
(ग) मूल-स्तोत्र
ॐ भैरवो भूत-नाथश्च, भूतात्मा भूत-भावनः।
क्षेत्रज्ञः क्षेत्र-पालश्च, क्षेत्रदः क्षत्रियो विराट्।।१

श्मशान-वासी मांसाशी, खर्पराशी स्मरान्त-कृत्।
रक्तपः पानपः सिद्धः, सिद्धिदः सिद्धि-सेवितः।।२

कंकालः कालः-शमनः, कला-काष्ठा-तनुः कविः।
त्रि-नेत्रो बहु-नेत्रश्च, तथा पिंगल-लोचनः।।३

शूल-पाणिः खड्ग-पाणिः, कंकाली धूम्र-लोचनः।
अभीरुर्भैरवी-नाथो, भूतपो योगिनी-पतिः।।४

धनदोऽधन-हारी च, धन-वान् प्रतिभागवान्।
नागहारो नागकेशो, व्योमकेशः कपाल-भृत्।।५

कालः कपालमाली च, कमनीयः कलानिधिः।
त्रि-नेत्रो ज्वलन्नेत्रस्त्रि-शिखी च त्रि-लोक-भृत्।।६

त्रिवृत्त-तनयो डिम्भः शान्तः शान्त-जन-प्रिय।
बटुको बटु-वेषश्च, खट्वांग-वर-धारकः।।७

भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः।
धूर्तो दिगम्बरः शौरिर्हरिणः पाण्डु-लोचनः।।८

प्रशान्तः शान्तिदः शुद्धः शंकर-प्रिय-बान्धवः।
अष्ट-मूर्तिर्निधीशश्च, ज्ञान-चक्षुस्तपो-मयः।।९

अष्टाधारः षडाधारः, सर्प-युक्तः शिखी-सखः।
भूधरो भूधराधीशो, भूपतिर्भूधरात्मजः ।।१०

कपाल-धारी मुण्डी च, नाग-यज्ञोपवीत-वान्।
जृम्भणो मोहनः स्तम्भी, मारणः क्षोभणस्तथा ।।११

शुद्द-नीलाञ्जन-प्रख्य-देहः मुण्ड-विभूषणः।
बलि-भुग्बलि-भुङ्-नाथो, बालोबाल-पराक्रम ।।१२

सर्वापत्-तारणो दुर्गो, दुष्ट-भूत-निषेवितः।
कामीकला-निधिःकान्तः, कामिनी-वश-कृद्वशी ।।१३

जगद्-रक्षा-करोऽनन्तो, माया-मन्त्रौषधी-मयः।
सर्व-सिद्धि-प्रदो वैद्यः, प्रभ-विष्णुरितीव हि ।।१४
।।फल-श्रुति।।
अष्टोत्तर-शतं नाम्नां, भैरवस्य महात्मनः।
मया ते कथितं देवि, रहस्य सर्व-कामदम् ।।१५

य इदं पठते स्तोत्रं, नामाष्ट-शतमुत्तमम्।
न तस्य दुरितं किञ्चिन्न च भूत-भयं तथा ।।१६

न शत्रुभ्यो भयं किञ्चित्, प्राप्नुयान्मानवः क्वचिद्।
पातकेभ्यो भयं नैव, पठेत् स्तोत्रमतः सुधीः ।।१७

मारी-भये राज-भये, तथा चौराग्निजे भये।
औत्पातिके भये चैव, तथा दुःस्वप्नजे भये ।।१८

बन्धने च महाघोरे, पठेत् स्तोत्रमनन्य-धीः।
सर्वं प्रशममायाति, भयं भैरव-कीर्तनात्।।१९
।।क्षमा-प्रार्थना।।
आवाहनङ न जानामि, न जानामि विसर्जनम्।
पूजा-कर्म न जानामि, क्षमस्व परमेश्वर।।

मन्त्र-हीनं क्रिया-हीनं, भक्ति-हीनं सुरेश्वर।
मया यत्-पूजितं देव परिपूर्णं तदस्तु मे।।

॥ श्रीरुद्राष्टकम् ॥

॥ श्रीरुद्राष्टकम् ॥

नमामीशमीशान निर्वाणरूपं
विभुं व्यापकं ब्रह्मवेदस्वरूपम् ।
निजं निर्गुणं निर्विकल्पं निरीहं
चिदाकाशमाकाशवासं भजेऽहम् ॥ १॥

निराकारमोंकारमूलं तुरीयं
गिरा ज्ञान गोतीतमीशं गिरीशम् ।
करालं महाकाल कालं कृपालं
गुणागार संसारपारं नतोऽहम् ॥ २॥

तुषाराद्रि संकाश गौरं गभीरं
मनोभूत कोटिप्रभा श्री शरीरम् ।
स्फुरन्मौलि कल्लोलिनी चारु गङ्गा
लसद्भालबालेन्दु कण्ठे भुजङ्गा ॥ ३॥

चलत्कुण्डलं भ्रू सुनेत्रं विशालं
प्रसन्नाननं नीलकण्ठं दयालम् ।
मृगाधीशचर्माम्बरं मुण्डमालं
प्रियं शंकरं सर्वनाथं भजामि ॥ ४॥

प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
अखण्डं अजं भानुकोटिप्रकाशम् ।
त्रयः शूल निर्मूलनं शूलपाणिं
भजेऽहं भवानीपतिं भावगम्यम् ॥ ५॥

कलातीत कल्याण कल्पान्तकारी
सदा सज्जनानन्ददाता पुरारी ।
चिदानन्द संदोह मोहापहारी
प्रसीद प्रसीद प्रभो मन्मथारी ॥ ६॥

न यावत् उमानाथ पादारविन्दं
भजन्तीह लोके परे वा नराणाम् ।
न तावत् सुखं शान्ति सन्तापनाशं
प्रसीद प्रभो सर्वभूताधिवासम् ॥ ७॥

न जानामि योगं जपं नैव पूजां
नतोऽहं सदा सर्वदा शम्भु तुभ्यम् ।
जरा जन्म दुःखौघ तातप्यमानं
प्रभो पाहि आपन्नमामीश शम्भो ॥ ८॥

रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये ।
ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति ॥
॥ इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं संपूर्णम् ॥

आदित्यहृदय स्तोत्र

आदित्यहृदय स्तोत्र ततो युद्धपरिश्रांतं समरे चिन्तया स्थितम्।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥1॥दैवतैश्च समागम्य दृष्टुभ्यगतो रणम्।
उपगम्यब्रविद राममगरत्यो भगवानस्तदा ॥2॥राम राम महाबाहो श्रृणु गुह्यं सनातनम्।
येन सर्वारिन वत्स स्मरे विजयिष्यसे
॥3॥आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।
जयवाहं जपं नित्यमक्षयं परमं शिवम् ॥4॥सर्वमंगलमांगल्यं सर्वपापप्रणाशनम्।
चिंताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥5॥रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्।
पूज्यस्व विववंतं भास्करं भुवनम् ॥6॥सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः।
एष देवासुरगणालोकान् पति गभस्तिभिः ॥7॥एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
मचो धनदाः कालो यमः सोमो ह्यापं पतिः ॥8॥पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वह्निः प्रजाः प्राण ऋतुमक्तर मालाः ॥9॥आदित्यः सविताः सूर्यः खगः पूषा गर्भास्तिमान्।
सुवर्णसदृशो भानुहिरण्यरेता दिवाकरः ॥10॥हरिदश्वः सहस्रारचिः सप्तसप्तिर्मरीचिमान्।
मिरोन्मथनाः शम्भूस्तष्टा मर्दण्डकोंऽशुमान् ॥11॥हिरण्यगर्भः शिशिरस्तपनोऽहरकरो ति रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः ॥12॥व्योमनाथस्तमोभेदी रम्यजुःसाम्परागः।
घनवृष्टिरपं मित्रो विन्ध्यवीथीप्लवंगमः ॥13॥आत्पि मंडली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभावोद्भवः ॥14॥नक्षत्रगृहतारणमधिपो विश्वभावनः।
तेजसामपि उगे द्वादशात्मन नमोऽस्तु ते ॥15॥नमः पूर्वाय गिर्ये पश्चिमयाद्रये नमः।
ज्योतिर्गणानां पतये दीनाधिपतये नमः ॥16॥जयाय जयभद्राय ह्र्यश्वाय नमो नमः।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥17॥नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥18॥ब्रह्मेषाणाच्युतेषाय सुर यिदत्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥19॥तमोघनाय हिमघनाय शत्रुघ्नयामितात्मने।
कृतघ्नघनाय देवाय ज्योतिषां पतये नमः ॥20॥तप्तचामिकराभय हस्ये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥21॥नाशयत्येष वै भूतं तमेव सृजति प्रभुः।
पायत्येष तप्येष वर्षत्येष गभस्तिभिः ॥22॥एष सुप्तेषु जागर्ति भूतेषु परिणितैः।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥23 ॥देवाश्च कृतवश्चैव कृतौनां फलमेव च।
अर्थात कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥24॥न्मापत्सु कृच्छ्रेषु कान्तरेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नवसीदति राघव ॥25॥पूज्यस्वैनमेकाग्रो देवदेवं जगत्पतिम्।
एतत् त्रिगुणितं जप्तवेषु विजयष्टि ॥26॥अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यि युद्धसि।
एवमुक्त्वा ततोऽगस्त्यो जगम स यथागतम् ॥27॥एतच्छृत्वा महातेजा, नष्टशोकोऽभवत् तदा।
धारयामास सुप्रीतो राघः प्रयतात्मवान् ॥28॥आदित्यं प्रेक्षय जप्तवेदं परं हर्षमवाप्त्वान्।
त्रिराचाम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥29॥रावणं प्रेक्षय हृष्टात्मा जायर्थे समुपागमत्।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥30॥अथ रविरावदन्निरक्ष्य रामं मुदितनाः परमं प्रहृष्यमानः।
निशिचरपतिसंक्षायं विदित्वा सुरगणमध्यगतो वाचस्त्वरेति ॥31॥

Raghavpuja.comhttp://Raghavpuja.com

8407078819vadik puja best pandit for puja near me pandit in patna

Book Now

Skip to content