गजेंद्र मोक्ष स्तोत्र


  • गजेन्द्र मोक्ष स्तोत्र –
    श्री शुक उवाच –
    एवं विसितो बुद्धया समाधाय मनो हृदि।
    जजप परमं जप्यं प्राग्जन्मन्यानुशिक्षितम् ॥1॥
    गजेन्द्र उवाच –
    ऊँ नमो भगवते तस्मै यत एतच्चिदात्मिकम्।
    पुरुषयादिबीजाय परेशयाभिधिमहि ॥2॥

    यस्मिन्निदं यत्श्चेदं येनेदं य इदं स्वयं।
    योस्मात्परसमाच्च प्रस्तं प्रपद्ये स्वयम्भुवम् ॥3॥

    यः स्वात्मनीदं निजमायार्पितं
    क्वचिद्विभातं क्व च तत्तिरोहितम्।
    अविद्यादृक लक्षणुभयं तदीक्षते
    स आत्मा मूलोस्वत् मां प्राप्तपरः ॥4॥

    कालेन पंचत्वमितेषु कृत्स्नशो
    लोकेषु पलेषु च सर्व कायषु।
    तमस्तदाऽऽसीद सघनं गभीरं
    यस्तस्य पारेसभिविराजते विभुः ॥5॥

    न यस्य देवा ऋषयः पदं विदु-
    रजन्तुः पुनःप्राप्ति कोषेरहति गन्तुमिरितुम।
    यथा नटस्याकृतिभिर्विचेष्टतो
    दूरत्यानुक्रमणः स मावतु ॥6॥

    दिदृक्षवो यस्य पदं समुंगलम
    विमुक्त संग मनुष्यः सुसाधवः।
    चरन्त्यलोकव्रतमवरणं वने
    भूतात्मभूता सुहृदः स मे गतिः ॥7॥

    न विद्यते यस्य न जन्म कर्म वा
    न नाम रूपे गुणदोष एव वा।
    तथापि लोकाप्यस्माभवाय यः
    स्वमाया तान्यनुकालमृच्छति ॥8॥

    तस्मै नमः परेषाय ब्रह्मणेसन्तशक्तये।
    अरूपयोरुरूपाय नम चमत्कार कर्मणे ॥जय॥

    नम आत्म प्रदीपाय साक्षिने परमात्मने।
    नमो गिरं विदुराय मनश्चेतसामपि ॥10॥

    सत्त्वेन प्रतिलाभ्याय नैष्कर्मयेन विपश्चिता।
    नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥॥

    नमः शांताय घोराय मूढ़ाय गुण धर्मिने।
    निर्विशेषाय साम्यै नमो ज्ञानघ्नाय च ॥12॥

    ज्ञानाय नमस्तुभ्यं सर्वाध्यक्षाय क्षेत्रे।
    पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥5॥

    सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे।
    असतच्चययोक्ताय सदाभासय ते नमः 14॥

    नमोस्खिल कारणाय
    निष्कारणायाद्भुत कारणाय।
    सर्वागमनमयमहार्णाय
    नामोपवर्गाय परायणाय ॥15॥

    गुणारिच्छन्न चिदुश्मपाय
    तत्क्षोभविस्फूर्जित मनसाय।
    नैष्कर्मभावेन विवर्जितागम-
    स्वयंप्रकाशाय नमस्कारोमि ॥16॥

    मादृकप्रपन्नपशुपाशविमोक्षणाय
    मुक्ताय भूरिकुर्णाय नमोशलाय।
    स्वांशेन सर्वतनुभृण्मंसि स्पष्ट-
    प्रत्यगदृशे भगवते बृहते नमस्ते ॥17॥

    आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
    रुदुष्प्रापणाय गुणसंगविवर्जिताय।
    मुक्तात्मभिः स्वहृदये परिभाविताय
    ज्ञानात्मने भगवते नाम ईश्वराय ॥18॥

    यं धर्मकामार्थविमुक्तिकामा
    भजन्त इष्टां गतिमाप्नुवन्ति।
    किं त्वशिषो रात्यपि देहमव्यं
    करोतु मेसद्भ्रदयो विमोक्षणम् ॥19॥

    एकान्तिनो यस्य न कंचनार्थ
    वञ्चन्ति ये वै भगवत्प्रपन्नाः।
    अत्यद्भुतं तच्चरीतं समुंगलं
    गयन्त आनंद समुद्रमग्नाः ॥20॥

    तमाक्षरं ब्रह्म परं परेश
    -मव्यक्तमाध्यात्मिकयोगगम्यम्।
    अतिइन्द्रियं सूक्ष्ममिवातिदूर-
    मनन्तमाद्यं उत्तममीडे ॥21॥

    यस्य ब्रह्मादयो देवा वेदा लोकश्चराचारः।
    नामरूपविभेदेन फल्ग्व्या च कल्याण कृतः ॥22॥

    यथार्चिशोसग्नेः सवितुर्ग्भस्तयो
    निर्यान्ति संयन्त्यसकृत स्वरोचिषः।
    तथा यतोस्यं गुणसंप्रवाहो
    बुद्धिर्मनः खानि शरीरसर्गः ॥3॥

    स वै न देवासुरमृत्युतिर्यंग
    न स्त्री न शन्दो न पुमान न जन्तुः।
    नयं गुणः कर्म न सन्न चासन
    निषेधेषो जयतादशेषः ॥मोटो॥

    जिजीविषे नाहमिहामुया कि-
    मन्तर्बहिश्चावृतयेभ्योन्या।
    इच्छामि कालेन न यस्य विप्लव-
    स्तस्यात्मलोकावरणस्य मोक्षम् ॥25॥

    सोषं विश्वसृजं विश्वमविश्वं विश्ववेदसम्।
    विश्वात्मानमजं ब्रह्म प्राणतोस्मि परं पदम् ॥26॥

    योगरान्धित कर्मणो हृदि योगविभाविते।
    योगिनो यं प्रपश्यन्ति योगं तं नतोस्स्म्यहम् ॥27॥

    नमो नमस्तुभ्यमसहायवेग
    -शक्तित्रयाखिलधिगुणाय।
    प्रपन्नपालाय दुरन्तशक्तये
    कादिन्द्रियाणामनवाप्यवर्त्मने ॥28॥

    नयं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम्।
    तं दूरत्यमाहात्म्यं भगवन्तमितोस्म्यहम् ॥29॥

    श्री शुकदेव उवाच –
    एवं गजेन्द्रमुपवर्णितनिर्विशेषं
    ब्रह्माद्यो विविधलिंगभिदाभिमानः।
    नैते यदोपसृपूर्णखिलात्मकत्वात्
    तत्राखिलारामयो हरिराविरसीत् ॥30॥

    तं तद्वदर्त्तमुपलाभ्य जगन्निवासः
    स्तोत्रं निशम्य दिव्यः सह संस्तुवद्भिः।
    छन्दोमयेन गरुडेन समुह्यमान् –
    चक्रयुधोसभ्यगमदाशु यतो गजेन्द्रः ॥3॥

    सोसंतस्सरस्युरुबलेन गृहीत आर्ततो
    दृष्ट्वा गरुत्मति हरिं ख उपत्तचक्रम।
    उत्क्षेप्य साम्बुजकरं गिरमह कृच्छ –
    नारायणखिलगुरो भगवान्मस्ते ॥32॥

    तं वीक्ष्य पीडितमजः सहसावैतिर्य
    सग्रहमाशु सरसः कृपायोज्जहार।
    ग्रहाद विपतिमुखाद्रिणा गजेन्द्रं
    संपश्यतां हरिर्मुमुच दुस्त्रियानाम् ॥33॥
    – श्री गजेन्द्र कृत भगवान का स्तवन

Book Now

Skip to content