श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥शुम्भ-वध

श्रीदुर्गासप्तशती – दशमोऽध्यायः ॥
शुम्भ-वध
॥ ध्यानम् ॥
ॐ उत्तप्तहेमरुचिरां रविचंद्रवह्नि-
उत्सवं धनुश्शारुताङकुशपाशशूलम्।
राम्यैर्भुजैश्च दधातिं शिवशक्तिरूपां
कामेश्वरीं हृदि भजामि धृतेंदुलेखाम्॥
“ॐ” ऋषिरुवाच॥1॥
निशुम्भं निहतं दृष्ट्वा भारतं प्राणसमितम्।
हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः॥2॥
बलावलेपाददुष्टे* त्वं मा दुर्गे गौरवमाः।
अन्यासां बलमाश्रित्य युद्ध्यसे यातिमानिनी॥3॥
देवयुवाच॥4॥
एकैवाहं जगत्त्र द्वितीय का ममापरा।
पश्यैता दुष्ट मय्येव विशांत्यो मद्विभूतयः*॥5॥
ततः सर्वलास्ता देव्यो ब्रह्मानिप्रमुखा लयम्।
तस्या देव्यस्तनौ जगमुरेकैवासीत्तदाम्बिका॥6॥
देवयुवाच॥7॥
अहं विभूत्या बहुभिरिह रूपैर्यदस्थिता।
तत्संहृतं मयकैव तिष्ठम्यौ स्थिरो भव॥8॥
ऋषिरुवाच॥9॥
ततः प्रवृते युद्धं देव्यः शुम्भस्य चोभयोः।
पश्यतां सर्वदेवानामसूराणां च दारुणम्॥10॥
शर्वार्षैः शीतैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः।
यान्यथाम्बिक
तयोर्युद्धमबुद्भुयः सर्वलोकभायङ्कर्मम्॥11॥
दिव्यन्यास्त्राणि शतशो मुमुचे यान्यथाम्बिका।
बभञ्ज तानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः॥12॥
मुक्ताणि तेन चास्त्राणि दिव्यनि भगवानि।
बभञ्ज लीलयैवोग्रहु*ङकारोच्चारणादिभिः॥13॥
ततः शरशतैर्देवीमाच्छदयत् सोऽसुरः।
सापि* तत्कु पिता देवी धनुश्चेच्छेद् चेशुभिः॥14॥
छिन्ने धनुरि दैत्येन्द्रस्तथा शक्तिमथादे।
चिच्छेद् देवी चक्रेण तामप्यस्य करे स्थितम्॥15॥
ततः खड्गमुपादाय शतचन्द्रं च भानुमत्।
अभयधावत्तदा* देवीं दैत्यनामधिपेश्वरः॥16॥
तस्यापतत् एवसु खड्गं चिच्छेद् चंडिका।
धनुर्मुक्तैः शितार्बणैश्चर्म चर्ककरमलम्*॥17॥
सत्वः स तदा दैत्यश्चिन्नधन्वा विसारथिः।
जगराः मुद्गरं घोरम्बिकानिधनोदयः॥18॥
चिच्छेदापततस्तस्य मुद्गरं निश्चितैः शरः।
तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेग्वान्॥19॥
स मुष्टिं पतयामास हृदये दैत्यपुङ्गवः।
देव्यस्तं चापि सा देवी मानकोरस्यतादयत्॥20॥
तलप्रहराभिहतो निपापात महितले।
स दैत्यराजः सहसा पुनरेव तथोत्थितः॥21॥
उत्पत्य च प्रागृह्योच्चैरदेवेन् गगनमास्थितः।
तत्रापि सा निराधारा युयुद्धे तेन चण्डिका॥22॥
नियुद्धं खे तदा दैत्यश्चन्दिका च एकताम्।
चक्रतुः प्रथमं सिद्धमुनिविस्मायकारकम्॥23॥
ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह।
उत्पति ब्रह्मामास चिक्राप धरणितले॥24॥
स क्षिप्तो धरणिं प्राप्य मुष्टिमुद्यम वेगीतः*।
अभ्यधावत् दुष्टात्मा चण्डिकानिधनेच्चया॥25॥
तमयन्तं ततो देवी सर्वदैत्यजनेश्वरम्।
जगत्यां पतयामास हित्वा शुलेन वक्षसि॥26॥
स गतासुः पनापातोर्व्यं देवीशूलाग्रविक्षतः।
चलयन सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम्॥27॥
ततः आकर्षकमखिलं हते तस्मिन् दूरात्मनि।
जगत् स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः॥28॥
उत्पातमेघः सोल्का ये प्रागासंस्ते शमं ययुः।
सरितो मार्गवाहिन्यस्तथासंस्तत्र पतिते॥29॥
ततो देवगणाः सर्वे हर्षनिर्भरणसाः।
बभुवुर्निहते तस्मिन् गंधर्व ललितं जगुः॥30॥
अवादयंस्तथैवण्ये नानृतुश्चपसरोगणाः।
ववुः पुण्यस्तथा वातः सुप्रभोऽभूद्दिवाकरः॥31॥
जाज्वलुश्चाग्न्यः शांताः शांता दिग्जनितस्वनाः॥ॐ॥32॥
॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये
शुम्भवधो नाम दशमोऽध्यायः॥10॥श्री स्तोत्र
उवाच 4, अर्धश्लोकः 1, श्लोकः 27,
एवम् 32, एवमादितः॥575 ॥ Raghavpuja.comhttp://Raghavpuja.com

8407078819 नागशान्तिस्तोत्रम् near me pandit patna

Leave a Reply

Your email address will not be published. Required fields are marked *

Book Now

Skip to content