श्रीदुर्गासप्तशती – सप्तमोऽध्यायः ॥चण्ड और मुण्डका वध

श्रीदुर्गासप्तशती – सप्तमोऽध्यायः ॥चण्ड और मुंडका वध
नियर में पंडित जी ऑनलाइन पूजन
नियर में पंडित जी ऑनलाइन पूजन

श्री स्तोत्र



॥ ध्यानम् ॥
ॐ ध्यायेयं रत्नपीठे शुक्लपतिं शृण्वतिं श्यामलाङ्गीं
न्यस्तिकाङ्घृं सरोजे शशिशक्लधरां वल्किन वादयन्तिम्।
खल्लाराबद्धमालां नियमितविलास्चोलिकां रक्तवस्त्रं
मातंगीं शखपात्रां मधुरमधुमदं चित्रकोद्भासिभालाम्॥
“ॐ” ऋषिरुवाच॥1॥
अज्ञप्तास्ते ततो दैत्यश्चण्डमुण्डपुरोगमाः।
चतुर्ग्ब्लोपेता युर्भ्युद्यतायुधाः॥2॥
ददृशुस्ते ततो देवीमीषधासं सुरक्षाम्।
सिंहस्योपरि शैलेन्द्रश्रृंगे महति कंचने॥3॥
ते दृष्ट्वा तां समदातुमुद्यं चक्रुरुद्यतः।
आकृतचापासिधरस्तथान्ये तत्समीपगाः॥4॥
ततः कोपं चकारोचैरम्बिका तनारिन प्रति।
कोपेन चास्या वदनं मशी*वर्णमभूतदा॥5॥
भ्रुकुटीकुटिलत्त्स्य ललात्फलकाद्रुतम्।
काली करालवदना विनाशक्रान्तिपासिनी॥6॥
विचित्रखट्वाङ्घधरा नरलाविभूषणा।
द्वीपचर्मपरिधान सुखामांसातिभैरवा॥7॥
अतिविस्तारवदना जिह्वल्लनभिषाना।
निमरग्नक्तन्याना नादापूरितदिङ्मुखा॥8॥
सा वेगेनाभिपतिता घटयन्ति महासुरं।
मिलिशे तत्र सुरारिणामभक्षयत् तद्बलम्॥9॥
पृष्णिग्रहाङकुशग्रहयोधाघण्टासमन्वितान्।
समदायैकहस्तेन मुखे चिक्षेप वरानान्॥10॥
तथैव योधं तुरगै रथं सारथिना सह।
निक्षिप्य वक्त्रे दशनश्चर्वयन्त्य*तिभैरवम्॥11॥
एकं जागराः केशेषु स्खलितयामथ चापराम।
पा डेनाक्रम्य चैवण्यमुर्सन्यमपोथयत्॥12॥
तैर्मुक्तानि च शस्त्राणि महास्त्राणि ततसूरैः।
मुखेन जागराः रुषा दशनैर्मीतानपि॥13॥
बलिनां तद् बलं सर्वमासुरानां दूरात्मनम्।
ममर्द्भक्षयच्चान्यान्यान्श्चताद्यत्तथा॥14॥
असीना निहताः केचित्केचित्खत्वाङगतादिताः*।
जग्मुरविनाशामसुरा दंतग्राभिहतस्तथा॥15॥
क्षणेन तद् बलं सर्वमासुरानां निपातितम्।
दृष्ट्वा चंदोऽभिदुद्रव तं कालीमतीभिषणम्॥16॥
सर्वाश्रमहाभिमैर्भिमाक्षिं तं महासुरः।
चाद्यमास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः॥17॥
तानि चक्रान्यनेकानि विष्मानि तन्मुखम्।
बभूर्यथार्कबिम्बानि मौनि घनोदरम॥18॥
ततो जहासतिरुषा भीमं भैरवनादिनी।
कालीकरालवक्त्रान्तरदुरदर्शनदशनोज्ज्वला॥19॥
उत्थाय च महासिं हं देवी चण्डमाधवत्।
गृहित्वा चास्य केशेषु शिरास्तेनासिनाचिनत्*॥20॥
अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम्।
तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा॥21॥
हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम्।
मुण्डं च सुमहावीर्यं दिशो सन्देश भयातुरम्॥22॥
शीर्षनन्दस्य काली च गृहित्वा मुण्डमेव च।
प्राह प्रचण्डत्तहासमिश्रमभ्येत्य चण्डिकाम्॥23॥
मया त्वात्रोपहृतौ चण्डमुण्डौ महापशु।
युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि॥24॥
ऋषिरुवाच॥25॥
त्वनितौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ।
उवाच कालीं कल्याणी ललितं चंडिका वाचः॥26॥
यस्माच्छन्दं च मुण्डं च गृहीत्व त्वमुपागता।
चामुंडेति ततो लोके साम्य देवी भविष्यसि॥ॐ॥27॥
॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमहात्म्ये
चण्डमुण्डवधो नाम सप्तमोऽध्यायः॥7॥
उवाच 2, श्लोकः 25, एवम् 27,
एवमादितः॥439॥

संपर्क सूत्र 8407078819

 

One thought on “श्रीदुर्गासप्तशती – सप्तमोऽध्यायः ॥चण्ड और मुण्डका वध

Leave a Reply

Your email address will not be published. Required fields are marked *

Book Now

Skip to content