श्रीदुर्गासप्तशती – नवमोऽध्यायः ॥निशुम्भ-वध

vadik puja best pandit for puja near me pandit in patnaश्रीदुर्गासप्तशती – नवमोऽध्यायः ॥
निशुम्भ-वध
॥ ध्यानम् ॥
ॐ बन्धुकाञ्चनिभं रुचिराक्षमालां
पाशाङकुशौ च वरदां निजबाहुदण्डैः।
बिभ्राणमिन्दुष्कलाभरणं त्रिनेत्र-
मर्धम्बिकेशमनीशं वपुराश्रयामि॥
“ॐ” राजोवाच॥1॥
विचित्रमिदमाख्यातं भगवान भवता मम।
देव्यश्चचरितमहात्म्यं रक्तबीजवधाश्रितम्॥2॥
भूयश्चेचाम्यहं श्रोतुं रक्तबीजे निपातिते।
चकार शुम्भो यत्कर्म निशुम्भश्चैटिकोपनः॥3॥
ऋषिरुवाच॥4॥
चकार कोपमतुलं रक्तबीजे निपतिते।
शुम्भासुरो http://raghavpja.com निशुम्भश्च हतेश्वन्येषु चावे॥5॥
हन्यमानं महासैन्यं विलोक्यमर्षुदवहं।
अभयधावन्निशुम्भोऽथ मुख्ययासुरसेन्या॥6॥
तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुरः।
सन्दष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपायुः॥7॥
अजगम्य महावीरः शुम्भोऽपि स्वबलैरवृतः।
निहंतुं चण्डिकां कोपात्कृत्वा युद्धं तु मातृभिः॥8॥
ततो युद्धमतीवासीदादेवाय शुम्भनिशुम्भयोः।
शरवर्षमतीवोग्रं महयोरिव वर्षतोः॥9॥
चिच्छेदास्तांचरान्स्ताभ्यां चण्डिका स्वश्रोत्करैः*।
तद्यमास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ॥10॥
निशुम्भो निशितं खड्गं चर्म चदाय सुप्रभम्।
अताद्यानमूर्धनि सिंहं देव्य वाहनमुत्तमम्॥11॥
तदीयते वाहने देवी क्षुरप्रेणासिमुत्तमम्।
निशुम्भस्याशु चिच्छेद् चर्म चाप्यष्टचन्द्रकम्॥12॥
छिन्ने चर्मिण खड्गे च शक्तिं चिक्षेप सोऽसुरः।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम्॥13॥
कोपाध्मातो निशुम्भोऽथ शूलं जागराः दानवः।
इथार्थं* मुष्टिपातेन देवी तच्चप्यचूर्णयत्॥14॥
अविद्याथ* गदां सोऽपि चिक्रम चंडिकां प्रति।
सापि देव त्रिशूलेण भिन्ना भस्मत्वमागता॥15॥
ततः पुरूषुहस्तं तमयन्तं दैत्यपुङ्गवम्।
प्रिय देवी बनौघैरपतयत् भूतले॥16॥
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे।
भ्रात्यैव संक्रुद्धः प्रयौ हनतुमम्बिकाम्॥17॥
स रथस्थस्तथातुच्चैर्गृहीत्परमायुधैः।
भुजैरष्टाभिरतुलैर्वयप्यशेषं बभौ नभः॥18॥
तमयन्तं समालोक्य देवी शङ्खमवादयत्।
ज्यशब्दं चापि धनुराश्चक्रतिव दु:सहम्॥19॥
पूरयामास ककुभो निजघन्तस्वनेन च।
समग्रदैत्यसन्यानां तेजोवधाविधिनां॥20॥
ततः सिंहो महानादेयस्त्यजितेभमहामादायः।
पूरयामास गगनं गां तथैव* दिशो दश॥21॥
ततः काली समुत्पत्य गगनं क्षमामतादयत्।
अभ्यासं तन्निनादेन कराक्ष्वानास्ते तिरोहितः॥22॥
अट्टहासमशिवं शिवदूति चकार ह।
तैः शब्दैरसूरास्त्रेसुः शुम्भः कोपं परं ययौ॥23॥
दूरात्मनस्तिष्ठ तिष्ठेति व्यजहर्बिका यदा।
तदा जयेत्यभिहितं देवैराकाशसंस्थितैः॥24॥
शुम्भेनागत्य या शक्तिर्मुक्ता जपतिभिषाना।
अयन्ति वह्निकूटाभा सा पुत महोल्कया॥25॥
सिंहनादेन शुभस्य व्याप्तं लोकत्रयन्तरम्।
निर्घटनिःस्वनो घोरो जित्वान्वनिपते॥26॥
शुम्भमुक्ताञ्चरान्देवी शुम्भस्तत्प्रहिताञ्चरान्।
चिच्चेद् स्वश्रयरुग्रैः शतशोऽथ सहस्रशः॥27॥
ततः सा चंडिका क्रुद्ध शुलेनाभिजघं तम्।
स तदाभिहतो भूमौ मूर्च्छितो निपापात ह॥28॥
ततो निशुम्भः सम्प्राप्य अनिमतत्कर्मुः।
अजघन शरीरदेव कालीं केसरीनं तथा॥29॥
पुनश्च कृत्वा बहुनाम्युतं दनुजेश्वरः।
चक्रायुधेन दैतिजश्चद्यमास चण्डिकाम्॥30॥
ततो भगवती क्रुद्धा दुर्गा दुर्गतिनाशिनि।
चिच्छेद् तानि चक्राणि स्वश्रयः सायकांश्च तां॥31॥
ततो निशुम्भो वेगेन गदामादाय चंडिकाम्।
अभ्यधावत् वै हन्तुं दैत्यसेनसमावृतः॥32॥
तस्यापतत् एवसु गदां चिच्छेद् चंडिका।
खड्गेन शीतलधारेण स च शूलं समादे॥33॥
शूलहस्तं समयन्तं निशुम्भमरार्दनम्।
हृदि विव्याधलेन शुलेन वेगविद्धेन चंडिका॥34॥
भिन्नस्य तस्य शुलेन हृदयान्निहसृतोऽपराः।
महाबलो महावीर्यस्थति पुरुषो वदन॥35॥
तस्य निष्क्रमतो देवी प्राहस्य स्वनवत्ततः।
शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि॥36॥
ततः सिंहश्चदोग्रं* दंस्त्राक्षुन्नशिरोधरान्।
असुरंस्थानस्तथा काली शिवदूति तथाप्राण॥37॥
कौमारीशक्तिनिर्भेदाः केचिन्नेशुर्महासुरः।
ब्रह्मानिमंत्रपूतेन तोयेनान्ये निराकृताः॥38॥
माहेश्वरीत्रिशूलेन भिन्नाः पेटुस्तथापरे।
वारहेतुण्डघातेन केचिचूर्णकला भुवि॥39॥
खण्डं* खण्डं च चक्रेण वैष्णव्या दानवः कृतः।
वज्रेण चन्द्रहस्ताग्रविमुक्तेन तथापेरे॥40॥
केचिद्विनेशुराः केचिन्नष्टा महाहवत्।
भक्ताश्चप्रे कालीशिवदूतीमृगाधिपैः॥ॐ॥41॥
॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
निशुम्भवधो नाम नवमोऽध्यायः॥9॥

Leave a Reply

Your email address will not be published. Required fields are marked *

Book Now

Skip to content